सुबन्तावली ?उत्सवसङ्केत

Roma

पुमान्एकद्विबहु
प्रथमाउत्सवसङ्केतः उत्सवसङ्केतौ उत्सवसङ्केताः
सम्बोधनम्उत्सवसङ्केत उत्सवसङ्केतौ उत्सवसङ्केताः
द्वितीयाउत्सवसङ्केतम् उत्सवसङ्केतौ उत्सवसङ्केतान्
तृतीयाउत्सवसङ्केतेन उत्सवसङ्केताभ्याम् उत्सवसङ्केतैः उत्सवसङ्केतेभिः
चतुर्थीउत्सवसङ्केताय उत्सवसङ्केताभ्याम् उत्सवसङ्केतेभ्यः
पञ्चमीउत्सवसङ्केतात् उत्सवसङ्केताभ्याम् उत्सवसङ्केतेभ्यः
षष्ठीउत्सवसङ्केतस्य उत्सवसङ्केतयोः उत्सवसङ्केतानाम्
सप्तमीउत्सवसङ्केते उत्सवसङ्केतयोः उत्सवसङ्केतेषु

समास उत्सवसङ्केत

अव्यय ॰उत्सवसङ्केतम् ॰उत्सवसङ्केतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria