Declension table of utsava

Deva

MasculineSingularDualPlural
Nominativeutsavaḥ utsavau utsavāḥ
Vocativeutsava utsavau utsavāḥ
Accusativeutsavam utsavau utsavān
Instrumentalutsavena utsavābhyām utsavaiḥ utsavebhiḥ
Dativeutsavāya utsavābhyām utsavebhyaḥ
Ablativeutsavāt utsavābhyām utsavebhyaḥ
Genitiveutsavasya utsavayoḥ utsavānām
Locativeutsave utsavayoḥ utsaveṣu

Compound utsava -

Adverb -utsavam -utsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria