Declension table of utsarpiṇī

Deva

FeminineSingularDualPlural
Nominativeutsarpiṇī utsarpiṇyau utsarpiṇyaḥ
Vocativeutsarpiṇi utsarpiṇyau utsarpiṇyaḥ
Accusativeutsarpiṇīm utsarpiṇyau utsarpiṇīḥ
Instrumentalutsarpiṇyā utsarpiṇībhyām utsarpiṇībhiḥ
Dativeutsarpiṇyai utsarpiṇībhyām utsarpiṇībhyaḥ
Ablativeutsarpiṇyāḥ utsarpiṇībhyām utsarpiṇībhyaḥ
Genitiveutsarpiṇyāḥ utsarpiṇyoḥ utsarpiṇīnām
Locativeutsarpiṇyām utsarpiṇyoḥ utsarpiṇīṣu

Compound utsarpiṇi - utsarpiṇī -

Adverb -utsarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria