Declension table of utsarpa

Deva

NeuterSingularDualPlural
Nominativeutsarpam utsarpe utsarpāṇi
Vocativeutsarpa utsarpe utsarpāṇi
Accusativeutsarpam utsarpe utsarpāṇi
Instrumentalutsarpeṇa utsarpābhyām utsarpaiḥ
Dativeutsarpāya utsarpābhyām utsarpebhyaḥ
Ablativeutsarpāt utsarpābhyām utsarpebhyaḥ
Genitiveutsarpasya utsarpayoḥ utsarpāṇām
Locativeutsarpe utsarpayoḥ utsarpeṣu

Compound utsarpa -

Adverb -utsarpam -utsarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria