Declension table of utsaṅgavat

Deva

NeuterSingularDualPlural
Nominativeutsaṅgavat utsaṅgavantī utsaṅgavatī utsaṅgavanti
Vocativeutsaṅgavat utsaṅgavantī utsaṅgavatī utsaṅgavanti
Accusativeutsaṅgavat utsaṅgavantī utsaṅgavatī utsaṅgavanti
Instrumentalutsaṅgavatā utsaṅgavadbhyām utsaṅgavadbhiḥ
Dativeutsaṅgavate utsaṅgavadbhyām utsaṅgavadbhyaḥ
Ablativeutsaṅgavataḥ utsaṅgavadbhyām utsaṅgavadbhyaḥ
Genitiveutsaṅgavataḥ utsaṅgavatoḥ utsaṅgavatām
Locativeutsaṅgavati utsaṅgavatoḥ utsaṅgavatsu

Adverb -utsaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria