Declension table of utsaṅga

Deva

MasculineSingularDualPlural
Nominativeutsaṅgaḥ utsaṅgau utsaṅgāḥ
Vocativeutsaṅga utsaṅgau utsaṅgāḥ
Accusativeutsaṅgam utsaṅgau utsaṅgān
Instrumentalutsaṅgena utsaṅgābhyām utsaṅgaiḥ utsaṅgebhiḥ
Dativeutsaṅgāya utsaṅgābhyām utsaṅgebhyaḥ
Ablativeutsaṅgāt utsaṅgābhyām utsaṅgebhyaḥ
Genitiveutsaṅgasya utsaṅgayoḥ utsaṅgānām
Locativeutsaṅge utsaṅgayoḥ utsaṅgeṣu

Compound utsaṅga -

Adverb -utsaṅgam -utsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria