Declension table of ?utsāhaśauryadhanasāhasavatā

Deva

FeminineSingularDualPlural
Nominativeutsāhaśauryadhanasāhasavatā utsāhaśauryadhanasāhasavate utsāhaśauryadhanasāhasavatāḥ
Vocativeutsāhaśauryadhanasāhasavate utsāhaśauryadhanasāhasavate utsāhaśauryadhanasāhasavatāḥ
Accusativeutsāhaśauryadhanasāhasavatām utsāhaśauryadhanasāhasavate utsāhaśauryadhanasāhasavatāḥ
Instrumentalutsāhaśauryadhanasāhasavatayā utsāhaśauryadhanasāhasavatābhyām utsāhaśauryadhanasāhasavatābhiḥ
Dativeutsāhaśauryadhanasāhasavatāyai utsāhaśauryadhanasāhasavatābhyām utsāhaśauryadhanasāhasavatābhyaḥ
Ablativeutsāhaśauryadhanasāhasavatāyāḥ utsāhaśauryadhanasāhasavatābhyām utsāhaśauryadhanasāhasavatābhyaḥ
Genitiveutsāhaśauryadhanasāhasavatāyāḥ utsāhaśauryadhanasāhasavatayoḥ utsāhaśauryadhanasāhasavatānām
Locativeutsāhaśauryadhanasāhasavatāyām utsāhaśauryadhanasāhasavatayoḥ utsāhaśauryadhanasāhasavatāsu

Adverb -utsāhaśauryadhanasāhasavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria