सुबन्तावली ?उत्साहशौर्यधनसाहसवता

Roma

स्त्रीएकद्विबहु
प्रथमाउत्साहशौर्यधनसाहसवता उत्साहशौर्यधनसाहसवते उत्साहशौर्यधनसाहसवताः
सम्बोधनम्उत्साहशौर्यधनसाहसवते उत्साहशौर्यधनसाहसवते उत्साहशौर्यधनसाहसवताः
द्वितीयाउत्साहशौर्यधनसाहसवताम् उत्साहशौर्यधनसाहसवते उत्साहशौर्यधनसाहसवताः
तृतीयाउत्साहशौर्यधनसाहसवतया उत्साहशौर्यधनसाहसवताभ्याम् उत्साहशौर्यधनसाहसवताभिः
चतुर्थीउत्साहशौर्यधनसाहसवतायै उत्साहशौर्यधनसाहसवताभ्याम् उत्साहशौर्यधनसाहसवताभ्यः
पञ्चमीउत्साहशौर्यधनसाहसवतायाः उत्साहशौर्यधनसाहसवताभ्याम् उत्साहशौर्यधनसाहसवताभ्यः
षष्ठीउत्साहशौर्यधनसाहसवतायाः उत्साहशौर्यधनसाहसवतयोः उत्साहशौर्यधनसाहसवतानाम्
सप्तमीउत्साहशौर्यधनसाहसवतायाम् उत्साहशौर्यधनसाहसवतयोः उत्साहशौर्यधनसाहसवतासु

अव्यय ॰उत्साहशौर्यधनसाहसवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria