Declension table of ?utsāhaśauryadhanasāhasavat

Deva

MasculineSingularDualPlural
Nominativeutsāhaśauryadhanasāhasavān utsāhaśauryadhanasāhasavantau utsāhaśauryadhanasāhasavantaḥ
Vocativeutsāhaśauryadhanasāhasavan utsāhaśauryadhanasāhasavantau utsāhaśauryadhanasāhasavantaḥ
Accusativeutsāhaśauryadhanasāhasavantam utsāhaśauryadhanasāhasavantau utsāhaśauryadhanasāhasavataḥ
Instrumentalutsāhaśauryadhanasāhasavatā utsāhaśauryadhanasāhasavadbhyām utsāhaśauryadhanasāhasavadbhiḥ
Dativeutsāhaśauryadhanasāhasavate utsāhaśauryadhanasāhasavadbhyām utsāhaśauryadhanasāhasavadbhyaḥ
Ablativeutsāhaśauryadhanasāhasavataḥ utsāhaśauryadhanasāhasavadbhyām utsāhaśauryadhanasāhasavadbhyaḥ
Genitiveutsāhaśauryadhanasāhasavataḥ utsāhaśauryadhanasāhasavatoḥ utsāhaśauryadhanasāhasavatām
Locativeutsāhaśauryadhanasāhasavati utsāhaśauryadhanasāhasavatoḥ utsāhaśauryadhanasāhasavatsu

Compound utsāhaśauryadhanasāhasavat -

Adverb -utsāhaśauryadhanasāhasavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria