सुबन्तावली ?उत्साहशौर्यधनसाहसवत्

Roma

पुमान्एकद्विबहु
प्रथमाउत्साहशौर्यधनसाहसवान् उत्साहशौर्यधनसाहसवन्तौ उत्साहशौर्यधनसाहसवन्तः
सम्बोधनम्उत्साहशौर्यधनसाहसवन् उत्साहशौर्यधनसाहसवन्तौ उत्साहशौर्यधनसाहसवन्तः
द्वितीयाउत्साहशौर्यधनसाहसवन्तम् उत्साहशौर्यधनसाहसवन्तौ उत्साहशौर्यधनसाहसवतः
तृतीयाउत्साहशौर्यधनसाहसवता उत्साहशौर्यधनसाहसवद्भ्याम् उत्साहशौर्यधनसाहसवद्भिः
चतुर्थीउत्साहशौर्यधनसाहसवते उत्साहशौर्यधनसाहसवद्भ्याम् उत्साहशौर्यधनसाहसवद्भ्यः
पञ्चमीउत्साहशौर्यधनसाहसवतः उत्साहशौर्यधनसाहसवद्भ्याम् उत्साहशौर्यधनसाहसवद्भ्यः
षष्ठीउत्साहशौर्यधनसाहसवतः उत्साहशौर्यधनसाहसवतोः उत्साहशौर्यधनसाहसवताम्
सप्तमीउत्साहशौर्यधनसाहसवति उत्साहशौर्यधनसाहसवतोः उत्साहशौर्यधनसाहसवत्सु

समास उत्साहशौर्यधनसाहसवत्

अव्यय ॰उत्साहशौर्यधनसाहसवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria