Declension table of utsāhavat

Deva

MasculineSingularDualPlural
Nominativeutsāhavān utsāhavantau utsāhavantaḥ
Vocativeutsāhavan utsāhavantau utsāhavantaḥ
Accusativeutsāhavantam utsāhavantau utsāhavataḥ
Instrumentalutsāhavatā utsāhavadbhyām utsāhavadbhiḥ
Dativeutsāhavate utsāhavadbhyām utsāhavadbhyaḥ
Ablativeutsāhavataḥ utsāhavadbhyām utsāhavadbhyaḥ
Genitiveutsāhavataḥ utsāhavatoḥ utsāhavatām
Locativeutsāhavati utsāhavatoḥ utsāhavatsu

Compound utsāhavat -

Adverb -utsāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria