Declension table of utsāhaka

Deva

MasculineSingularDualPlural
Nominativeutsāhakaḥ utsāhakau utsāhakāḥ
Vocativeutsāhaka utsāhakau utsāhakāḥ
Accusativeutsāhakam utsāhakau utsāhakān
Instrumentalutsāhakena utsāhakābhyām utsāhakaiḥ utsāhakebhiḥ
Dativeutsāhakāya utsāhakābhyām utsāhakebhyaḥ
Ablativeutsāhakāt utsāhakābhyām utsāhakebhyaḥ
Genitiveutsāhakasya utsāhakayoḥ utsāhakānām
Locativeutsāhake utsāhakayoḥ utsāhakeṣu

Compound utsāhaka -

Adverb -utsāhakam -utsāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria