Declension table of utsāha

Deva

MasculineSingularDualPlural
Nominativeutsāhaḥ utsāhau utsāhāḥ
Vocativeutsāha utsāhau utsāhāḥ
Accusativeutsāham utsāhau utsāhān
Instrumentalutsāhena utsāhābhyām utsāhaiḥ utsāhebhiḥ
Dativeutsāhāya utsāhābhyām utsāhebhyaḥ
Ablativeutsāhāt utsāhābhyām utsāhebhyaḥ
Genitiveutsāhasya utsāhayoḥ utsāhānām
Locativeutsāhe utsāhayoḥ utsāheṣu

Compound utsāha -

Adverb -utsāham -utsāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria