Declension table of ?utsādayitavya

Deva

MasculineSingularDualPlural
Nominativeutsādayitavyaḥ utsādayitavyau utsādayitavyāḥ
Vocativeutsādayitavya utsādayitavyau utsādayitavyāḥ
Accusativeutsādayitavyam utsādayitavyau utsādayitavyān
Instrumentalutsādayitavyena utsādayitavyābhyām utsādayitavyaiḥ utsādayitavyebhiḥ
Dativeutsādayitavyāya utsādayitavyābhyām utsādayitavyebhyaḥ
Ablativeutsādayitavyāt utsādayitavyābhyām utsādayitavyebhyaḥ
Genitiveutsādayitavyasya utsādayitavyayoḥ utsādayitavyānām
Locativeutsādayitavye utsādayitavyayoḥ utsādayitavyeṣu

Compound utsādayitavya -

Adverb -utsādayitavyam -utsādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria