सुबन्तावली ?उत्सादयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्सादयितव्यः उत्सादयितव्यौ उत्सादयितव्याः
सम्बोधनम्उत्सादयितव्य उत्सादयितव्यौ उत्सादयितव्याः
द्वितीयाउत्सादयितव्यम् उत्सादयितव्यौ उत्सादयितव्यान्
तृतीयाउत्सादयितव्येन उत्सादयितव्याभ्याम् उत्सादयितव्यैः उत्सादयितव्येभिः
चतुर्थीउत्सादयितव्याय उत्सादयितव्याभ्याम् उत्सादयितव्येभ्यः
पञ्चमीउत्सादयितव्यात् उत्सादयितव्याभ्याम् उत्सादयितव्येभ्यः
षष्ठीउत्सादयितव्यस्य उत्सादयितव्ययोः उत्सादयितव्यानाम्
सप्तमीउत्सादयितव्ये उत्सादयितव्ययोः उत्सादयितव्येषु

समास उत्सादयितव्य

अव्यय ॰उत्सादयितव्यम् ॰उत्सादयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria