Declension table of utsādana

Deva

NeuterSingularDualPlural
Nominativeutsādanam utsādane utsādanāni
Vocativeutsādana utsādane utsādanāni
Accusativeutsādanam utsādane utsādanāni
Instrumentalutsādanena utsādanābhyām utsādanaiḥ
Dativeutsādanāya utsādanābhyām utsādanebhyaḥ
Ablativeutsādanāt utsādanābhyām utsādanebhyaḥ
Genitiveutsādanasya utsādanayoḥ utsādanānām
Locativeutsādane utsādanayoḥ utsādaneṣu

Compound utsādana -

Adverb -utsādanam -utsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria