Declension table of utsādaka

Deva

MasculineSingularDualPlural
Nominativeutsādakaḥ utsādakau utsādakāḥ
Vocativeutsādaka utsādakau utsādakāḥ
Accusativeutsādakam utsādakau utsādakān
Instrumentalutsādakena utsādakābhyām utsādakaiḥ utsādakebhiḥ
Dativeutsādakāya utsādakābhyām utsādakebhyaḥ
Ablativeutsādakāt utsādakābhyām utsādakebhyaḥ
Genitiveutsādakasya utsādakayoḥ utsādakānām
Locativeutsādake utsādakayoḥ utsādakeṣu

Compound utsādaka -

Adverb -utsādakam -utsādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria