Declension table of utsa

Deva

MasculineSingularDualPlural
Nominativeutsaḥ utsau utsāḥ
Vocativeutsa utsau utsāḥ
Accusativeutsam utsau utsān
Instrumentalutsena utsābhyām utsaiḥ utsebhiḥ
Dativeutsāya utsābhyām utsebhyaḥ
Ablativeutsāt utsābhyām utsebhyaḥ
Genitiveutsasya utsayoḥ utsānām
Locativeutse utsayoḥ utseṣu

Compound utsa -

Adverb -utsam -utsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria