Declension table of ?utprekṣya

Deva

MasculineSingularDualPlural
Nominativeutprekṣyaḥ utprekṣyau utprekṣyāḥ
Vocativeutprekṣya utprekṣyau utprekṣyāḥ
Accusativeutprekṣyam utprekṣyau utprekṣyān
Instrumentalutprekṣyeṇa utprekṣyābhyām utprekṣyaiḥ utprekṣyebhiḥ
Dativeutprekṣyāya utprekṣyābhyām utprekṣyebhyaḥ
Ablativeutprekṣyāt utprekṣyābhyām utprekṣyebhyaḥ
Genitiveutprekṣyasya utprekṣyayoḥ utprekṣyāṇām
Locativeutprekṣye utprekṣyayoḥ utprekṣyeṣu

Compound utprekṣya -

Adverb -utprekṣyam -utprekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria