सुबन्तावली ?उत्प्रेक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्प्रेक्ष्यः उत्प्रेक्ष्यौ उत्प्रेक्ष्याः
सम्बोधनम्उत्प्रेक्ष्य उत्प्रेक्ष्यौ उत्प्रेक्ष्याः
द्वितीयाउत्प्रेक्ष्यम् उत्प्रेक्ष्यौ उत्प्रेक्ष्यान्
तृतीयाउत्प्रेक्ष्येण उत्प्रेक्ष्याभ्याम् उत्प्रेक्ष्यैः उत्प्रेक्ष्येभिः
चतुर्थीउत्प्रेक्ष्याय उत्प्रेक्ष्याभ्याम् उत्प्रेक्ष्येभ्यः
पञ्चमीउत्प्रेक्ष्यात् उत्प्रेक्ष्याभ्याम् उत्प्रेक्ष्येभ्यः
षष्ठीउत्प्रेक्ष्यस्य उत्प्रेक्ष्ययोः उत्प्रेक्ष्याणाम्
सप्तमीउत्प्रेक्ष्ये उत्प्रेक्ष्ययोः उत्प्रेक्ष्येषु

समास उत्प्रेक्ष्य

अव्यय ॰उत्प्रेक्ष्यम् ॰उत्प्रेक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria