Declension table of utprekṣāvallabha

Deva

MasculineSingularDualPlural
Nominativeutprekṣāvallabhaḥ utprekṣāvallabhau utprekṣāvallabhāḥ
Vocativeutprekṣāvallabha utprekṣāvallabhau utprekṣāvallabhāḥ
Accusativeutprekṣāvallabham utprekṣāvallabhau utprekṣāvallabhān
Instrumentalutprekṣāvallabhena utprekṣāvallabhābhyām utprekṣāvallabhaiḥ utprekṣāvallabhebhiḥ
Dativeutprekṣāvallabhāya utprekṣāvallabhābhyām utprekṣāvallabhebhyaḥ
Ablativeutprekṣāvallabhāt utprekṣāvallabhābhyām utprekṣāvallabhebhyaḥ
Genitiveutprekṣāvallabhasya utprekṣāvallabhayoḥ utprekṣāvallabhānām
Locativeutprekṣāvallabhe utprekṣāvallabhayoḥ utprekṣāvallabheṣu

Compound utprekṣāvallabha -

Adverb -utprekṣāvallabham -utprekṣāvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria