Declension table of utprekṣā

Deva

FeminineSingularDualPlural
Nominativeutprekṣā utprekṣe utprekṣāḥ
Vocativeutprekṣe utprekṣe utprekṣāḥ
Accusativeutprekṣām utprekṣe utprekṣāḥ
Instrumentalutprekṣayā utprekṣābhyām utprekṣābhiḥ
Dativeutprekṣāyai utprekṣābhyām utprekṣābhyaḥ
Ablativeutprekṣāyāḥ utprekṣābhyām utprekṣābhyaḥ
Genitiveutprekṣāyāḥ utprekṣayoḥ utprekṣāṇām
Locativeutprekṣāyām utprekṣayoḥ utprekṣāsu

Adverb -utprekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria