Declension table of utpīḍita

Deva

MasculineSingularDualPlural
Nominativeutpīḍitaḥ utpīḍitau utpīḍitāḥ
Vocativeutpīḍita utpīḍitau utpīḍitāḥ
Accusativeutpīḍitam utpīḍitau utpīḍitān
Instrumentalutpīḍitena utpīḍitābhyām utpīḍitaiḥ utpīḍitebhiḥ
Dativeutpīḍitāya utpīḍitābhyām utpīḍitebhyaḥ
Ablativeutpīḍitāt utpīḍitābhyām utpīḍitebhyaḥ
Genitiveutpīḍitasya utpīḍitayoḥ utpīḍitānām
Locativeutpīḍite utpīḍitayoḥ utpīḍiteṣu

Compound utpīḍita -

Adverb -utpīḍitam -utpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria