Declension table of utpiba

Deva

MasculineSingularDualPlural
Nominativeutpibaḥ utpibau utpibāḥ
Vocativeutpiba utpibau utpibāḥ
Accusativeutpibam utpibau utpibān
Instrumentalutpibena utpibābhyām utpibaiḥ utpibebhiḥ
Dativeutpibāya utpibābhyām utpibebhyaḥ
Ablativeutpibāt utpibābhyām utpibebhyaḥ
Genitiveutpibasya utpibayoḥ utpibānām
Locativeutpibe utpibayoḥ utpibeṣu

Compound utpiba -

Adverb -utpibam -utpibāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria