Declension table of utpiṣṭa

Deva

NeuterSingularDualPlural
Nominativeutpiṣṭam utpiṣṭe utpiṣṭāni
Vocativeutpiṣṭa utpiṣṭe utpiṣṭāni
Accusativeutpiṣṭam utpiṣṭe utpiṣṭāni
Instrumentalutpiṣṭena utpiṣṭābhyām utpiṣṭaiḥ
Dativeutpiṣṭāya utpiṣṭābhyām utpiṣṭebhyaḥ
Ablativeutpiṣṭāt utpiṣṭābhyām utpiṣṭebhyaḥ
Genitiveutpiṣṭasya utpiṣṭayoḥ utpiṣṭānām
Locativeutpiṣṭe utpiṣṭayoḥ utpiṣṭeṣu

Compound utpiṣṭa -

Adverb -utpiṣṭam -utpiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria