Declension table of utpattiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeutpattiprakaraṇam utpattiprakaraṇe utpattiprakaraṇāni
Vocativeutpattiprakaraṇa utpattiprakaraṇe utpattiprakaraṇāni
Accusativeutpattiprakaraṇam utpattiprakaraṇe utpattiprakaraṇāni
Instrumentalutpattiprakaraṇena utpattiprakaraṇābhyām utpattiprakaraṇaiḥ
Dativeutpattiprakaraṇāya utpattiprakaraṇābhyām utpattiprakaraṇebhyaḥ
Ablativeutpattiprakaraṇāt utpattiprakaraṇābhyām utpattiprakaraṇebhyaḥ
Genitiveutpattiprakaraṇasya utpattiprakaraṇayoḥ utpattiprakaraṇānām
Locativeutpattiprakaraṇe utpattiprakaraṇayoḥ utpattiprakaraṇeṣu

Compound utpattiprakaraṇa -

Adverb -utpattiprakaraṇam -utpattiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria