Declension table of ?utpathavārika

Deva

MasculineSingularDualPlural
Nominativeutpathavārikaḥ utpathavārikau utpathavārikāḥ
Vocativeutpathavārika utpathavārikau utpathavārikāḥ
Accusativeutpathavārikam utpathavārikau utpathavārikān
Instrumentalutpathavārikeṇa utpathavārikābhyām utpathavārikaiḥ utpathavārikebhiḥ
Dativeutpathavārikāya utpathavārikābhyām utpathavārikebhyaḥ
Ablativeutpathavārikāt utpathavārikābhyām utpathavārikebhyaḥ
Genitiveutpathavārikasya utpathavārikayoḥ utpathavārikāṇām
Locativeutpathavārike utpathavārikayoḥ utpathavārikeṣu

Compound utpathavārika -

Adverb -utpathavārikam -utpathavārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria