सुबन्तावली ?उत्पथवारिक

Roma

पुमान्एकद्विबहु
प्रथमाउत्पथवारिकः उत्पथवारिकौ उत्पथवारिकाः
सम्बोधनम्उत्पथवारिक उत्पथवारिकौ उत्पथवारिकाः
द्वितीयाउत्पथवारिकम् उत्पथवारिकौ उत्पथवारिकान्
तृतीयाउत्पथवारिकेण उत्पथवारिकाभ्याम् उत्पथवारिकैः उत्पथवारिकेभिः
चतुर्थीउत्पथवारिकाय उत्पथवारिकाभ्याम् उत्पथवारिकेभ्यः
पञ्चमीउत्पथवारिकात् उत्पथवारिकाभ्याम् उत्पथवारिकेभ्यः
षष्ठीउत्पथवारिकस्य उत्पथवारिकयोः उत्पथवारिकाणाम्
सप्तमीउत्पथवारिके उत्पथवारिकयोः उत्पथवारिकेषु

समास उत्पथवारिक

अव्यय ॰उत्पथवारिकम् ॰उत्पथवारिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria