Declension table of utpatana

Deva

NeuterSingularDualPlural
Nominativeutpatanam utpatane utpatanāni
Vocativeutpatana utpatane utpatanāni
Accusativeutpatanam utpatane utpatanāni
Instrumentalutpatanena utpatanābhyām utpatanaiḥ
Dativeutpatanāya utpatanābhyām utpatanebhyaḥ
Ablativeutpatanāt utpatanābhyām utpatanebhyaḥ
Genitiveutpatanasya utpatanayoḥ utpatanānām
Locativeutpatane utpatanayoḥ utpataneṣu

Compound utpatana -

Adverb -utpatanam -utpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria