Declension table of utpata

Deva

MasculineSingularDualPlural
Nominativeutpataḥ utpatau utpatāḥ
Vocativeutpata utpatau utpatāḥ
Accusativeutpatam utpatau utpatān
Instrumentalutpatena utpatābhyām utpataiḥ utpatebhiḥ
Dativeutpatāya utpatābhyām utpatebhyaḥ
Ablativeutpatāt utpatābhyām utpatebhyaḥ
Genitiveutpatasya utpatayoḥ utpatānām
Locativeutpate utpatayoḥ utpateṣu

Compound utpata -

Adverb -utpatam -utpatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria