Declension table of ?utparyāṇita

Deva

MasculineSingularDualPlural
Nominativeutparyāṇitaḥ utparyāṇitau utparyāṇitāḥ
Vocativeutparyāṇita utparyāṇitau utparyāṇitāḥ
Accusativeutparyāṇitam utparyāṇitau utparyāṇitān
Instrumentalutparyāṇitena utparyāṇitābhyām utparyāṇitaiḥ utparyāṇitebhiḥ
Dativeutparyāṇitāya utparyāṇitābhyām utparyāṇitebhyaḥ
Ablativeutparyāṇitāt utparyāṇitābhyām utparyāṇitebhyaḥ
Genitiveutparyāṇitasya utparyāṇitayoḥ utparyāṇitānām
Locativeutparyāṇite utparyāṇitayoḥ utparyāṇiteṣu

Compound utparyāṇita -

Adverb -utparyāṇitam -utparyāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria