सुबन्तावली ?उत्पर्याणित

Roma

पुमान्एकद्विबहु
प्रथमाउत्पर्याणितः उत्पर्याणितौ उत्पर्याणिताः
सम्बोधनम्उत्पर्याणित उत्पर्याणितौ उत्पर्याणिताः
द्वितीयाउत्पर्याणितम् उत्पर्याणितौ उत्पर्याणितान्
तृतीयाउत्पर्याणितेन उत्पर्याणिताभ्याम् उत्पर्याणितैः उत्पर्याणितेभिः
चतुर्थीउत्पर्याणिताय उत्पर्याणिताभ्याम् उत्पर्याणितेभ्यः
पञ्चमीउत्पर्याणितात् उत्पर्याणिताभ्याम् उत्पर्याणितेभ्यः
षष्ठीउत्पर्याणितस्य उत्पर्याणितयोः उत्पर्याणितानाम्
सप्तमीउत्पर्याणिते उत्पर्याणितयोः उत्पर्याणितेषु

समास उत्पर्याणित

अव्यय ॰उत्पर्याणितम् ॰उत्पर्याणितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria