Declension table of ?utpalaśāka

Deva

NeuterSingularDualPlural
Nominativeutpalaśākam utpalaśāke utpalaśākāni
Vocativeutpalaśāka utpalaśāke utpalaśākāni
Accusativeutpalaśākam utpalaśāke utpalaśākāni
Instrumentalutpalaśākena utpalaśākābhyām utpalaśākaiḥ
Dativeutpalaśākāya utpalaśākābhyām utpalaśākebhyaḥ
Ablativeutpalaśākāt utpalaśākābhyām utpalaśākebhyaḥ
Genitiveutpalaśākasya utpalaśākayoḥ utpalaśākānām
Locativeutpalaśāke utpalaśākayoḥ utpalaśākeṣu

Compound utpalaśāka -

Adverb -utpalaśākam -utpalaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria