सुबन्तावली ?उत्पलशाक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउत्पलशाकम् उत्पलशाके उत्पलशाकानि
सम्बोधनम्उत्पलशाक उत्पलशाके उत्पलशाकानि
द्वितीयाउत्पलशाकम् उत्पलशाके उत्पलशाकानि
तृतीयाउत्पलशाकेन उत्पलशाकाभ्याम् उत्पलशाकैः
चतुर्थीउत्पलशाकाय उत्पलशाकाभ्याम् उत्पलशाकेभ्यः
पञ्चमीउत्पलशाकात् उत्पलशाकाभ्याम् उत्पलशाकेभ्यः
षष्ठीउत्पलशाकस्य उत्पलशाकयोः उत्पलशाकानाम्
सप्तमीउत्पलशाके उत्पलशाकयोः उत्पलशाकेषु

समास उत्पलशाक

अव्यय ॰उत्पलशाकम् ॰उत्पलशाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria