Declension table of ?utpalabhedyaka

Deva

MasculineSingularDualPlural
Nominativeutpalabhedyakaḥ utpalabhedyakau utpalabhedyakāḥ
Vocativeutpalabhedyaka utpalabhedyakau utpalabhedyakāḥ
Accusativeutpalabhedyakam utpalabhedyakau utpalabhedyakān
Instrumentalutpalabhedyakena utpalabhedyakābhyām utpalabhedyakaiḥ utpalabhedyakebhiḥ
Dativeutpalabhedyakāya utpalabhedyakābhyām utpalabhedyakebhyaḥ
Ablativeutpalabhedyakāt utpalabhedyakābhyām utpalabhedyakebhyaḥ
Genitiveutpalabhedyakasya utpalabhedyakayoḥ utpalabhedyakānām
Locativeutpalabhedyake utpalabhedyakayoḥ utpalabhedyakeṣu

Compound utpalabhedyaka -

Adverb -utpalabhedyakam -utpalabhedyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria