सुबन्तावली ?उत्पलभेद्यक

Roma

पुमान्एकद्विबहु
प्रथमाउत्पलभेद्यकः उत्पलभेद्यकौ उत्पलभेद्यकाः
सम्बोधनम्उत्पलभेद्यक उत्पलभेद्यकौ उत्पलभेद्यकाः
द्वितीयाउत्पलभेद्यकम् उत्पलभेद्यकौ उत्पलभेद्यकान्
तृतीयाउत्पलभेद्यकेन उत्पलभेद्यकाभ्याम् उत्पलभेद्यकैः उत्पलभेद्यकेभिः
चतुर्थीउत्पलभेद्यकाय उत्पलभेद्यकाभ्याम् उत्पलभेद्यकेभ्यः
पञ्चमीउत्पलभेद्यकात् उत्पलभेद्यकाभ्याम् उत्पलभेद्यकेभ्यः
षष्ठीउत्पलभेद्यकस्य उत्पलभेद्यकयोः उत्पलभेद्यकानाम्
सप्तमीउत्पलभेद्यके उत्पलभेद्यकयोः उत्पलभेद्यकेषु

समास उत्पलभेद्यक

अव्यय ॰उत्पलभेद्यकम् ॰उत्पलभेद्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria