Declension table of utpāta

Deva

MasculineSingularDualPlural
Nominativeutpātaḥ utpātau utpātāḥ
Vocativeutpāta utpātau utpātāḥ
Accusativeutpātam utpātau utpātān
Instrumentalutpātena utpātābhyām utpātaiḥ utpātebhiḥ
Dativeutpātāya utpātābhyām utpātebhyaḥ
Ablativeutpātāt utpātābhyām utpātebhyaḥ
Genitiveutpātasya utpātayoḥ utpātānām
Locativeutpāte utpātayoḥ utpāteṣu

Compound utpāta -

Adverb -utpātam -utpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria