Declension table of utpādya

Deva

MasculineSingularDualPlural
Nominativeutpādyaḥ utpādyau utpādyāḥ
Vocativeutpādya utpādyau utpādyāḥ
Accusativeutpādyam utpādyau utpādyān
Instrumentalutpādyena utpādyābhyām utpādyaiḥ utpādyebhiḥ
Dativeutpādyāya utpādyābhyām utpādyebhyaḥ
Ablativeutpādyāt utpādyābhyām utpādyebhyaḥ
Genitiveutpādyasya utpādyayoḥ utpādyānām
Locativeutpādye utpādyayoḥ utpādyeṣu

Compound utpādya -

Adverb -utpādyam -utpādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria