Declension table of utpādana

Deva

MasculineSingularDualPlural
Nominativeutpādanaḥ utpādanau utpādanāḥ
Vocativeutpādana utpādanau utpādanāḥ
Accusativeutpādanam utpādanau utpādanān
Instrumentalutpādanena utpādanābhyām utpādanaiḥ utpādanebhiḥ
Dativeutpādanāya utpādanābhyām utpādanebhyaḥ
Ablativeutpādanāt utpādanābhyām utpādanebhyaḥ
Genitiveutpādanasya utpādanayoḥ utpādanānām
Locativeutpādane utpādanayoḥ utpādaneṣu

Compound utpādana -

Adverb -utpādanam -utpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria