Declension table of utpāda

Deva

NeuterSingularDualPlural
Nominativeutpādam utpāde utpādāni
Vocativeutpāda utpāde utpādāni
Accusativeutpādam utpāde utpādāni
Instrumentalutpādena utpādābhyām utpādaiḥ
Dativeutpādāya utpādābhyām utpādebhyaḥ
Ablativeutpādāt utpādābhyām utpādebhyaḥ
Genitiveutpādasya utpādayoḥ utpādānām
Locativeutpāde utpādayoḥ utpādeṣu

Compound utpāda -

Adverb -utpādam -utpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria