Declension table of utpāṭita

Deva

MasculineSingularDualPlural
Nominativeutpāṭitaḥ utpāṭitau utpāṭitāḥ
Vocativeutpāṭita utpāṭitau utpāṭitāḥ
Accusativeutpāṭitam utpāṭitau utpāṭitān
Instrumentalutpāṭitena utpāṭitābhyām utpāṭitaiḥ utpāṭitebhiḥ
Dativeutpāṭitāya utpāṭitābhyām utpāṭitebhyaḥ
Ablativeutpāṭitāt utpāṭitābhyām utpāṭitebhyaḥ
Genitiveutpāṭitasya utpāṭitayoḥ utpāṭitānām
Locativeutpāṭite utpāṭitayoḥ utpāṭiteṣu

Compound utpāṭita -

Adverb -utpāṭitam -utpāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria