Declension table of ?utkrāntamedha

Deva

MasculineSingularDualPlural
Nominativeutkrāntamedhaḥ utkrāntamedhau utkrāntamedhāḥ
Vocativeutkrāntamedha utkrāntamedhau utkrāntamedhāḥ
Accusativeutkrāntamedham utkrāntamedhau utkrāntamedhān
Instrumentalutkrāntamedhena utkrāntamedhābhyām utkrāntamedhaiḥ utkrāntamedhebhiḥ
Dativeutkrāntamedhāya utkrāntamedhābhyām utkrāntamedhebhyaḥ
Ablativeutkrāntamedhāt utkrāntamedhābhyām utkrāntamedhebhyaḥ
Genitiveutkrāntamedhasya utkrāntamedhayoḥ utkrāntamedhānām
Locativeutkrāntamedhe utkrāntamedhayoḥ utkrāntamedheṣu

Compound utkrāntamedha -

Adverb -utkrāntamedham -utkrāntamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria