सुबन्तावली ?उत्क्रान्तमेध

Roma

पुमान्एकद्विबहु
प्रथमाउत्क्रान्तमेधः उत्क्रान्तमेधौ उत्क्रान्तमेधाः
सम्बोधनम्उत्क्रान्तमेध उत्क्रान्तमेधौ उत्क्रान्तमेधाः
द्वितीयाउत्क्रान्तमेधम् उत्क्रान्तमेधौ उत्क्रान्तमेधान्
तृतीयाउत्क्रान्तमेधेन उत्क्रान्तमेधाभ्याम् उत्क्रान्तमेधैः उत्क्रान्तमेधेभिः
चतुर्थीउत्क्रान्तमेधाय उत्क्रान्तमेधाभ्याम् उत्क्रान्तमेधेभ्यः
पञ्चमीउत्क्रान्तमेधात् उत्क्रान्तमेधाभ्याम् उत्क्रान्तमेधेभ्यः
षष्ठीउत्क्रान्तमेधस्य उत्क्रान्तमेधयोः उत्क्रान्तमेधानाम्
सप्तमीउत्क्रान्तमेधे उत्क्रान्तमेधयोः उत्क्रान्तमेधेषु

समास उत्क्रान्तमेध

अव्यय ॰उत्क्रान्तमेधम् ॰उत्क्रान्तमेधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria