Declension table of ?utkṣipti

Deva

FeminineSingularDualPlural
Nominativeutkṣiptiḥ utkṣiptī utkṣiptayaḥ
Vocativeutkṣipte utkṣiptī utkṣiptayaḥ
Accusativeutkṣiptim utkṣiptī utkṣiptīḥ
Instrumentalutkṣiptyā utkṣiptibhyām utkṣiptibhiḥ
Dativeutkṣiptyai utkṣiptaye utkṣiptibhyām utkṣiptibhyaḥ
Ablativeutkṣiptyāḥ utkṣipteḥ utkṣiptibhyām utkṣiptibhyaḥ
Genitiveutkṣiptyāḥ utkṣipteḥ utkṣiptyoḥ utkṣiptīnām
Locativeutkṣiptyām utkṣiptau utkṣiptyoḥ utkṣiptiṣu

Compound utkṣipti -

Adverb -utkṣipti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria