सुबन्तावली ?उत्क्षिप्ति

Roma

स्त्रीएकद्विबहु
प्रथमाउत्क्षिप्तिः उत्क्षिप्ती उत्क्षिप्तयः
सम्बोधनम्उत्क्षिप्ते उत्क्षिप्ती उत्क्षिप्तयः
द्वितीयाउत्क्षिप्तिम् उत्क्षिप्ती उत्क्षिप्तीः
तृतीयाउत्क्षिप्त्या उत्क्षिप्तिभ्याम् उत्क्षिप्तिभिः
चतुर्थीउत्क्षिप्त्यै उत्क्षिप्तये उत्क्षिप्तिभ्याम् उत्क्षिप्तिभ्यः
पञ्चमीउत्क्षिप्त्याः उत्क्षिप्तेः उत्क्षिप्तिभ्याम् उत्क्षिप्तिभ्यः
षष्ठीउत्क्षिप्त्याः उत्क्षिप्तेः उत्क्षिप्त्योः उत्क्षिप्तीनाम्
सप्तमीउत्क्षिप्त्याम् उत्क्षिप्तौ उत्क्षिप्त्योः उत्क्षिप्तिषु

समास उत्क्षिप्ति

अव्यय ॰उत्क्षिप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria