Declension table of ?utaṅkamegha

Deva

MasculineSingularDualPlural
Nominativeutaṅkameghaḥ utaṅkameghau utaṅkameghāḥ
Vocativeutaṅkamegha utaṅkameghau utaṅkameghāḥ
Accusativeutaṅkamegham utaṅkameghau utaṅkameghān
Instrumentalutaṅkameghena utaṅkameghābhyām utaṅkameghaiḥ utaṅkameghebhiḥ
Dativeutaṅkameghāya utaṅkameghābhyām utaṅkameghebhyaḥ
Ablativeutaṅkameghāt utaṅkameghābhyām utaṅkameghebhyaḥ
Genitiveutaṅkameghasya utaṅkameghayoḥ utaṅkameghānām
Locativeutaṅkameghe utaṅkameghayoḥ utaṅkamegheṣu

Compound utaṅkamegha -

Adverb -utaṅkamegham -utaṅkameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria