सुबन्तावली ?उतङ्कमेघ

Roma

पुमान्एकद्विबहु
प्रथमाउतङ्कमेघः उतङ्कमेघौ उतङ्कमेघाः
सम्बोधनम्उतङ्कमेघ उतङ्कमेघौ उतङ्कमेघाः
द्वितीयाउतङ्कमेघम् उतङ्कमेघौ उतङ्कमेघान्
तृतीयाउतङ्कमेघेन उतङ्कमेघाभ्याम् उतङ्कमेघैः उतङ्कमेघेभिः
चतुर्थीउतङ्कमेघाय उतङ्कमेघाभ्याम् उतङ्कमेघेभ्यः
पञ्चमीउतङ्कमेघात् उतङ्कमेघाभ्याम् उतङ्कमेघेभ्यः
षष्ठीउतङ्कमेघस्य उतङ्कमेघयोः उतङ्कमेघानाम्
सप्तमीउतङ्कमेघे उतङ्कमेघयोः उतङ्कमेघेषु

समास उतङ्कमेघ

अव्यय ॰उतङ्कमेघम् ॰उतङ्कमेघात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria