Declension table of uruśṛṅga

Deva

MasculineSingularDualPlural
Nominativeuruśṛṅgaḥ uruśṛṅgau uruśṛṅgāḥ
Vocativeuruśṛṅga uruśṛṅgau uruśṛṅgāḥ
Accusativeuruśṛṅgam uruśṛṅgau uruśṛṅgān
Instrumentaluruśṛṅgeṇa uruśṛṅgābhyām uruśṛṅgaiḥ uruśṛṅgebhiḥ
Dativeuruśṛṅgāya uruśṛṅgābhyām uruśṛṅgebhyaḥ
Ablativeuruśṛṅgāt uruśṛṅgābhyām uruśṛṅgebhyaḥ
Genitiveuruśṛṅgasya uruśṛṅgayoḥ uruśṛṅgāṇām
Locativeuruśṛṅge uruśṛṅgayoḥ uruśṛṅgeṣu

Compound uruśṛṅga -

Adverb -uruśṛṅgam -uruśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria