Declension table of urugāya

Deva

NeuterSingularDualPlural
Nominativeurugāyam urugāye urugāyāṇi
Vocativeurugāya urugāye urugāyāṇi
Accusativeurugāyam urugāye urugāyāṇi
Instrumentalurugāyeṇa urugāyābhyām urugāyaiḥ
Dativeurugāyāya urugāyābhyām urugāyebhyaḥ
Ablativeurugāyāt urugāyābhyām urugāyebhyaḥ
Genitiveurugāyasya urugāyayoḥ urugāyāṇām
Locativeurugāye urugāyayoḥ urugāyeṣu

Compound urugāya -

Adverb -urugāyam -urugāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria