Declension table of ?uraṇākṣaka

Deva

MasculineSingularDualPlural
Nominativeuraṇākṣakaḥ uraṇākṣakau uraṇākṣakāḥ
Vocativeuraṇākṣaka uraṇākṣakau uraṇākṣakāḥ
Accusativeuraṇākṣakam uraṇākṣakau uraṇākṣakān
Instrumentaluraṇākṣakeṇa uraṇākṣakābhyām uraṇākṣakaiḥ uraṇākṣakebhiḥ
Dativeuraṇākṣakāya uraṇākṣakābhyām uraṇākṣakebhyaḥ
Ablativeuraṇākṣakāt uraṇākṣakābhyām uraṇākṣakebhyaḥ
Genitiveuraṇākṣakasya uraṇākṣakayoḥ uraṇākṣakāṇām
Locativeuraṇākṣake uraṇākṣakayoḥ uraṇākṣakeṣu

Compound uraṇākṣaka -

Adverb -uraṇākṣakam -uraṇākṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria